A 329-4 Anantavratamāhātmya
Manuscript culture infobox
Filmed in: A 329/4
Title: Anantavratamāhātmya
Dimensions: 22.5 x 8 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/452
Remarks:
Reel No. A 329-4
Title Anaṃtavratamahātmya
Remarks assigned to the Bhaviṣyottarapurāṇa
Subject Mahātmya
Language Sanskrit
Text Features with pūjāvidhi
Manuscript Details
Script Newari
Material paper
State complete, colophon not found complete
Size 22.5 x 10.0 cm
Folios 14
Lines per Folio 7
Foliation figures in the upper left and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/452
Manuscript Features
Stamp: Nepal National Library, NAK ; Candrasamśera
Excerpts
Beginning
† ❖ ya† ||
ādau praṇamya bhūteśaṃ cakriṇaṃ ca pitāmahaṃ |
tato vakṣyāmy ahaṃ tasya vratavyakhyānam uttamam ||
dvārikāyāṃ mahāsthāne puṇḍarīratnamaye śubhe | (!)
vaiḍūryādika tai stambhair gavākṣamauktibhiḥ kṛte ||
vicitratoraṇādyaiś ca dhātubhiḥ kiṃkinīravaiḥ (!)
vividhaiḥ śaudhasaṃkīrṇaīr jvaladbhiḥ parimaṇḍitaṃ || (fol. 1v1–4)
End
etat te kathitaṃ pārtha vratānām uttamaṃ vratam |
yat kṛtvā sarvvapāpebhyo mucyate nātra saṃśayaḥ ||
ye śṛṇvanti hi satataṃ vācyamāno narottamaḥ |
sarvvapāpavinirmuktā yāsyanti paramāṃ gatiṃ || || (fol. 14v5–7)
Colophon
iti bhaviṣyottarapurāṇe śrīyudhiṣṭhirasaṃvāde anaṃta–(fol. 14v7)
Microfilm Details
Reel No. A 329/4
Date of Filming 25-04-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 29-03-2004
Bibliography