A 329-4 Anantavratamāhātmya

Template:NR

Manuscript culture infobox

Filmed in: A 329/4
Title: Anantavratamāhātmya
Dimensions: 22.5 x 8 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/452
Remarks:


Reel No. A 329-4

Title Anaṃtavratamahātmya

Remarks assigned to the Bhaviṣyottarapurāṇa

Subject Mahātmya

Language Sanskrit

Text Features with pūjāvidhi

Manuscript Details

Script Newari

Material paper

State complete, colophon not found complete

Size 22.5 x 10.0 cm

Folios 14

Lines per Folio 7

Foliation figures in the upper left and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/452

Manuscript Features

Stamp: Nepal National Library, NAK ; Candrasamśera

Excerpts

Beginning

† ❖ ya† ||

ādau praṇamya bhūteśaṃ cakriṇaṃ ca pitāmahaṃ |

tato vakṣyāmy ahaṃ tasya vratavyakhyānam uttamam ||

dvārikāyāṃ mahāsthāne puṇḍarīratnamaye śubhe | (!)

vaiḍūryādika tai stambhair gavākṣamauktibhiḥ kṛte ||

vicitratoraṇādyaiś ca dhātubhiḥ kiṃkinīravaiḥ (!)

vividhaiḥ śaudhasaṃkīrṇaīr jvaladbhiḥ parimaṇḍitaṃ || (fol. 1v1–4)

End

etat te kathitaṃ pārtha vratānām uttamaṃ vratam |

yat kṛtvā sarvvapāpebhyo mucyate nātra saṃśayaḥ ||

ye śṛṇvanti hi satataṃ vācyamāno narottamaḥ |

sarvvapāpavinirmuktā yāsyanti paramāṃ gatiṃ || || (fol. 14v5–7)

Colophon

iti bhaviṣyottarapurāṇe śrīyudhiṣṭhirasaṃvāde anaṃta–(fol. 14v7)

Microfilm Details

Reel No. A 329/4

Date of Filming 25-04-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 29-03-2004

Bibliography